Declension table of ?uccaiḥkulā

Deva

FeminineSingularDualPlural
Nominativeuccaiḥkulā uccaiḥkule uccaiḥkulāḥ
Vocativeuccaiḥkule uccaiḥkule uccaiḥkulāḥ
Accusativeuccaiḥkulām uccaiḥkule uccaiḥkulāḥ
Instrumentaluccaiḥkulayā uccaiḥkulābhyām uccaiḥkulābhiḥ
Dativeuccaiḥkulāyai uccaiḥkulābhyām uccaiḥkulābhyaḥ
Ablativeuccaiḥkulāyāḥ uccaiḥkulābhyām uccaiḥkulābhyaḥ
Genitiveuccaiḥkulāyāḥ uccaiḥkulayoḥ uccaiḥkulānām
Locativeuccaiḥkulāyām uccaiḥkulayoḥ uccaiḥkulāsu

Adverb -uccaiḥkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria