Declension table of ?uccaiḥkula

Deva

MasculineSingularDualPlural
Nominativeuccaiḥkulaḥ uccaiḥkulau uccaiḥkulāḥ
Vocativeuccaiḥkula uccaiḥkulau uccaiḥkulāḥ
Accusativeuccaiḥkulam uccaiḥkulau uccaiḥkulān
Instrumentaluccaiḥkulena uccaiḥkulābhyām uccaiḥkulaiḥ uccaiḥkulebhiḥ
Dativeuccaiḥkulāya uccaiḥkulābhyām uccaiḥkulebhyaḥ
Ablativeuccaiḥkulāt uccaiḥkulābhyām uccaiḥkulebhyaḥ
Genitiveuccaiḥkulasya uccaiḥkulayoḥ uccaiḥkulānām
Locativeuccaiḥkule uccaiḥkulayoḥ uccaiḥkuleṣu

Compound uccaiḥkula -

Adverb -uccaiḥkulam -uccaiḥkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria