Declension table of ?uccaiḥkara

Deva

NeuterSingularDualPlural
Nominativeuccaiḥkaram uccaiḥkare uccaiḥkarāṇi
Vocativeuccaiḥkara uccaiḥkare uccaiḥkarāṇi
Accusativeuccaiḥkaram uccaiḥkare uccaiḥkarāṇi
Instrumentaluccaiḥkareṇa uccaiḥkarābhyām uccaiḥkaraiḥ
Dativeuccaiḥkarāya uccaiḥkarābhyām uccaiḥkarebhyaḥ
Ablativeuccaiḥkarāt uccaiḥkarābhyām uccaiḥkarebhyaḥ
Genitiveuccaiḥkarasya uccaiḥkarayoḥ uccaiḥkarāṇām
Locativeuccaiḥkare uccaiḥkarayoḥ uccaiḥkareṣu

Compound uccaiḥkara -

Adverb -uccaiḥkaram -uccaiḥkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria