Declension table of ?uccaghana

Deva

NeuterSingularDualPlural
Nominativeuccaghanam uccaghane uccaghanāni
Vocativeuccaghana uccaghane uccaghanāni
Accusativeuccaghanam uccaghane uccaghanāni
Instrumentaluccaghanena uccaghanābhyām uccaghanaiḥ
Dativeuccaghanāya uccaghanābhyām uccaghanebhyaḥ
Ablativeuccaghanāt uccaghanābhyām uccaghanebhyaḥ
Genitiveuccaghanasya uccaghanayoḥ uccaghanānām
Locativeuccaghane uccaghanayoḥ uccaghaneṣu

Compound uccaghana -

Adverb -uccaghanam -uccaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria