Declension table of ?uccabhāṣin

Deva

NeuterSingularDualPlural
Nominativeuccabhāṣi uccabhāṣiṇī uccabhāṣīṇi
Vocativeuccabhāṣin uccabhāṣi uccabhāṣiṇī uccabhāṣīṇi
Accusativeuccabhāṣi uccabhāṣiṇī uccabhāṣīṇi
Instrumentaluccabhāṣiṇā uccabhāṣibhyām uccabhāṣibhiḥ
Dativeuccabhāṣiṇe uccabhāṣibhyām uccabhāṣibhyaḥ
Ablativeuccabhāṣiṇaḥ uccabhāṣibhyām uccabhāṣibhyaḥ
Genitiveuccabhāṣiṇaḥ uccabhāṣiṇoḥ uccabhāṣiṇām
Locativeuccabhāṣiṇi uccabhāṣiṇoḥ uccabhāṣiṣu

Compound uccabhāṣi -

Adverb -uccabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria