Declension table of ?uccabhāṣin

Deva

MasculineSingularDualPlural
Nominativeuccabhāṣī uccabhāṣiṇau uccabhāṣiṇaḥ
Vocativeuccabhāṣin uccabhāṣiṇau uccabhāṣiṇaḥ
Accusativeuccabhāṣiṇam uccabhāṣiṇau uccabhāṣiṇaḥ
Instrumentaluccabhāṣiṇā uccabhāṣibhyām uccabhāṣibhiḥ
Dativeuccabhāṣiṇe uccabhāṣibhyām uccabhāṣibhyaḥ
Ablativeuccabhāṣiṇaḥ uccabhāṣibhyām uccabhāṣibhyaḥ
Genitiveuccabhāṣiṇaḥ uccabhāṣiṇoḥ uccabhāṣiṇām
Locativeuccabhāṣiṇi uccabhāṣiṇoḥ uccabhāṣiṣu

Compound uccabhāṣi -

Adverb -uccabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria