Declension table of ?uccabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeuccabhāṣiṇī uccabhāṣiṇyau uccabhāṣiṇyaḥ
Vocativeuccabhāṣiṇi uccabhāṣiṇyau uccabhāṣiṇyaḥ
Accusativeuccabhāṣiṇīm uccabhāṣiṇyau uccabhāṣiṇīḥ
Instrumentaluccabhāṣiṇyā uccabhāṣiṇībhyām uccabhāṣiṇībhiḥ
Dativeuccabhāṣiṇyai uccabhāṣiṇībhyām uccabhāṣiṇībhyaḥ
Ablativeuccabhāṣiṇyāḥ uccabhāṣiṇībhyām uccabhāṣiṇībhyaḥ
Genitiveuccabhāṣiṇyāḥ uccabhāṣiṇyoḥ uccabhāṣiṇīnām
Locativeuccabhāṣiṇyām uccabhāṣiṇyoḥ uccabhāṣiṇīṣu

Compound uccabhāṣiṇi - uccabhāṣiṇī -

Adverb -uccabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria