Declension table of ?uccāryamāṇa

Deva

NeuterSingularDualPlural
Nominativeuccāryamāṇam uccāryamāṇe uccāryamāṇāni
Vocativeuccāryamāṇa uccāryamāṇe uccāryamāṇāni
Accusativeuccāryamāṇam uccāryamāṇe uccāryamāṇāni
Instrumentaluccāryamāṇena uccāryamāṇābhyām uccāryamāṇaiḥ
Dativeuccāryamāṇāya uccāryamāṇābhyām uccāryamāṇebhyaḥ
Ablativeuccāryamāṇāt uccāryamāṇābhyām uccāryamāṇebhyaḥ
Genitiveuccāryamāṇasya uccāryamāṇayoḥ uccāryamāṇānām
Locativeuccāryamāṇe uccāryamāṇayoḥ uccāryamāṇeṣu

Compound uccāryamāṇa -

Adverb -uccāryamāṇam -uccāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria