Declension table of uccārita

Deva

MasculineSingularDualPlural
Nominativeuccāritaḥ uccāritau uccāritāḥ
Vocativeuccārita uccāritau uccāritāḥ
Accusativeuccāritam uccāritau uccāritān
Instrumentaluccāritena uccāritābhyām uccāritaiḥ uccāritebhiḥ
Dativeuccāritāya uccāritābhyām uccāritebhyaḥ
Ablativeuccāritāt uccāritābhyām uccāritebhyaḥ
Genitiveuccāritasya uccāritayoḥ uccāritānām
Locativeuccārite uccāritayoḥ uccāriteṣu

Compound uccārita -

Adverb -uccāritam -uccāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria