Declension table of ?uccāraṇīyā

Deva

FeminineSingularDualPlural
Nominativeuccāraṇīyā uccāraṇīye uccāraṇīyāḥ
Vocativeuccāraṇīye uccāraṇīye uccāraṇīyāḥ
Accusativeuccāraṇīyām uccāraṇīye uccāraṇīyāḥ
Instrumentaluccāraṇīyayā uccāraṇīyābhyām uccāraṇīyābhiḥ
Dativeuccāraṇīyāyai uccāraṇīyābhyām uccāraṇīyābhyaḥ
Ablativeuccāraṇīyāyāḥ uccāraṇīyābhyām uccāraṇīyābhyaḥ
Genitiveuccāraṇīyāyāḥ uccāraṇīyayoḥ uccāraṇīyānām
Locativeuccāraṇīyāyām uccāraṇīyayoḥ uccāraṇīyāsu

Adverb -uccāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria