Declension table of ?uccāraṇīya

Deva

NeuterSingularDualPlural
Nominativeuccāraṇīyam uccāraṇīye uccāraṇīyāni
Vocativeuccāraṇīya uccāraṇīye uccāraṇīyāni
Accusativeuccāraṇīyam uccāraṇīye uccāraṇīyāni
Instrumentaluccāraṇīyena uccāraṇīyābhyām uccāraṇīyaiḥ
Dativeuccāraṇīyāya uccāraṇīyābhyām uccāraṇīyebhyaḥ
Ablativeuccāraṇīyāt uccāraṇīyābhyām uccāraṇīyebhyaḥ
Genitiveuccāraṇīyasya uccāraṇīyayoḥ uccāraṇīyānām
Locativeuccāraṇīye uccāraṇīyayoḥ uccāraṇīyeṣu

Compound uccāraṇīya -

Adverb -uccāraṇīyam -uccāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria