Declension table of ?uccāraṇīya

Deva

MasculineSingularDualPlural
Nominativeuccāraṇīyaḥ uccāraṇīyau uccāraṇīyāḥ
Vocativeuccāraṇīya uccāraṇīyau uccāraṇīyāḥ
Accusativeuccāraṇīyam uccāraṇīyau uccāraṇīyān
Instrumentaluccāraṇīyena uccāraṇīyābhyām uccāraṇīyaiḥ uccāraṇīyebhiḥ
Dativeuccāraṇīyāya uccāraṇīyābhyām uccāraṇīyebhyaḥ
Ablativeuccāraṇīyāt uccāraṇīyābhyām uccāraṇīyebhyaḥ
Genitiveuccāraṇīyasya uccāraṇīyayoḥ uccāraṇīyānām
Locativeuccāraṇīye uccāraṇīyayoḥ uccāraṇīyeṣu

Compound uccāraṇīya -

Adverb -uccāraṇīyam -uccāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria