Declension table of ?uccāraṇasthāna

Deva

NeuterSingularDualPlural
Nominativeuccāraṇasthānam uccāraṇasthāne uccāraṇasthānāni
Vocativeuccāraṇasthāna uccāraṇasthāne uccāraṇasthānāni
Accusativeuccāraṇasthānam uccāraṇasthāne uccāraṇasthānāni
Instrumentaluccāraṇasthānena uccāraṇasthānābhyām uccāraṇasthānaiḥ
Dativeuccāraṇasthānāya uccāraṇasthānābhyām uccāraṇasthānebhyaḥ
Ablativeuccāraṇasthānāt uccāraṇasthānābhyām uccāraṇasthānebhyaḥ
Genitiveuccāraṇasthānasya uccāraṇasthānayoḥ uccāraṇasthānānām
Locativeuccāraṇasthāne uccāraṇasthānayoḥ uccāraṇasthāneṣu

Compound uccāraṇasthāna -

Adverb -uccāraṇasthānam -uccāraṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria