Declension table of uccāraṇārtha

Deva

MasculineSingularDualPlural
Nominativeuccāraṇārthaḥ uccāraṇārthau uccāraṇārthāḥ
Vocativeuccāraṇārtha uccāraṇārthau uccāraṇārthāḥ
Accusativeuccāraṇārtham uccāraṇārthau uccāraṇārthān
Instrumentaluccāraṇārthena uccāraṇārthābhyām uccāraṇārthaiḥ uccāraṇārthebhiḥ
Dativeuccāraṇārthāya uccāraṇārthābhyām uccāraṇārthebhyaḥ
Ablativeuccāraṇārthāt uccāraṇārthābhyām uccāraṇārthebhyaḥ
Genitiveuccāraṇārthasya uccāraṇārthayoḥ uccāraṇārthānām
Locativeuccāraṇārthe uccāraṇārthayoḥ uccāraṇārtheṣu

Compound uccāraṇārtha -

Adverb -uccāraṇārtham -uccāraṇārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria