Declension table of ?uccābudhna

Deva

MasculineSingularDualPlural
Nominativeuccābudhnaḥ uccābudhnau uccābudhnāḥ
Vocativeuccābudhna uccābudhnau uccābudhnāḥ
Accusativeuccābudhnam uccābudhnau uccābudhnān
Instrumentaluccābudhnena uccābudhnābhyām uccābudhnaiḥ uccābudhnebhiḥ
Dativeuccābudhnāya uccābudhnābhyām uccābudhnebhyaḥ
Ablativeuccābudhnāt uccābudhnābhyām uccābudhnebhyaḥ
Genitiveuccābudhnasya uccābudhnayoḥ uccābudhnānām
Locativeuccābudhne uccābudhnayoḥ uccābudhneṣu

Compound uccābudhna -

Adverb -uccābudhnam -uccābudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria