Declension table of ?uccāṭitā

Deva

FeminineSingularDualPlural
Nominativeuccāṭitā uccāṭite uccāṭitāḥ
Vocativeuccāṭite uccāṭite uccāṭitāḥ
Accusativeuccāṭitām uccāṭite uccāṭitāḥ
Instrumentaluccāṭitayā uccāṭitābhyām uccāṭitābhiḥ
Dativeuccāṭitāyai uccāṭitābhyām uccāṭitābhyaḥ
Ablativeuccāṭitāyāḥ uccāṭitābhyām uccāṭitābhyaḥ
Genitiveuccāṭitāyāḥ uccāṭitayoḥ uccāṭitānām
Locativeuccāṭitāyām uccāṭitayoḥ uccāṭitāsu

Adverb -uccāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria