Declension table of ?uccāṭita

Deva

NeuterSingularDualPlural
Nominativeuccāṭitam uccāṭite uccāṭitāni
Vocativeuccāṭita uccāṭite uccāṭitāni
Accusativeuccāṭitam uccāṭite uccāṭitāni
Instrumentaluccāṭitena uccāṭitābhyām uccāṭitaiḥ
Dativeuccāṭitāya uccāṭitābhyām uccāṭitebhyaḥ
Ablativeuccāṭitāt uccāṭitābhyām uccāṭitebhyaḥ
Genitiveuccāṭitasya uccāṭitayoḥ uccāṭitānām
Locativeuccāṭite uccāṭitayoḥ uccāṭiteṣu

Compound uccāṭita -

Adverb -uccāṭitam -uccāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria