Declension table of ?uccāṭanīya

Deva

MasculineSingularDualPlural
Nominativeuccāṭanīyaḥ uccāṭanīyau uccāṭanīyāḥ
Vocativeuccāṭanīya uccāṭanīyau uccāṭanīyāḥ
Accusativeuccāṭanīyam uccāṭanīyau uccāṭanīyān
Instrumentaluccāṭanīyena uccāṭanīyābhyām uccāṭanīyaiḥ uccāṭanīyebhiḥ
Dativeuccāṭanīyāya uccāṭanīyābhyām uccāṭanīyebhyaḥ
Ablativeuccāṭanīyāt uccāṭanīyābhyām uccāṭanīyebhyaḥ
Genitiveuccāṭanīyasya uccāṭanīyayoḥ uccāṭanīyānām
Locativeuccāṭanīye uccāṭanīyayoḥ uccāṭanīyeṣu

Compound uccāṭanīya -

Adverb -uccāṭanīyam -uccāṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria