Declension table of ?uccāṭa

Deva

MasculineSingularDualPlural
Nominativeuccāṭaḥ uccāṭau uccāṭāḥ
Vocativeuccāṭa uccāṭau uccāṭāḥ
Accusativeuccāṭam uccāṭau uccāṭān
Instrumentaluccāṭena uccāṭābhyām uccāṭaiḥ uccāṭebhiḥ
Dativeuccāṭāya uccāṭābhyām uccāṭebhyaḥ
Ablativeuccāṭāt uccāṭābhyām uccāṭebhyaḥ
Genitiveuccāṭasya uccāṭayoḥ uccāṭānām
Locativeuccāṭe uccāṭayoḥ uccāṭeṣu

Compound uccāṭa -

Adverb -uccāṭam -uccāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria