Declension table of ?ubhayīyā

Deva

FeminineSingularDualPlural
Nominativeubhayīyā ubhayīye ubhayīyāḥ
Vocativeubhayīye ubhayīye ubhayīyāḥ
Accusativeubhayīyām ubhayīye ubhayīyāḥ
Instrumentalubhayīyayā ubhayīyābhyām ubhayīyābhiḥ
Dativeubhayīyāyai ubhayīyābhyām ubhayīyābhyaḥ
Ablativeubhayīyāyāḥ ubhayīyābhyām ubhayīyābhyaḥ
Genitiveubhayīyāyāḥ ubhayīyayoḥ ubhayīyānām
Locativeubhayīyāyām ubhayīyayoḥ ubhayīyāsu

Adverb -ubhayīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria