Declension table of ?ubhayīya

Deva

NeuterSingularDualPlural
Nominativeubhayīyam ubhayīye ubhayīyāni
Vocativeubhayīya ubhayīye ubhayīyāni
Accusativeubhayīyam ubhayīye ubhayīyāni
Instrumentalubhayīyena ubhayīyābhyām ubhayīyaiḥ
Dativeubhayīyāya ubhayīyābhyām ubhayīyebhyaḥ
Ablativeubhayīyāt ubhayīyābhyām ubhayīyebhyaḥ
Genitiveubhayīyasya ubhayīyayoḥ ubhayīyānām
Locativeubhayīye ubhayīyayoḥ ubhayīyeṣu

Compound ubhayīya -

Adverb -ubhayīyam -ubhayīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria