Declension table of ?ubhayavipulā

Deva

FeminineSingularDualPlural
Nominativeubhayavipulā ubhayavipule ubhayavipulāḥ
Vocativeubhayavipule ubhayavipule ubhayavipulāḥ
Accusativeubhayavipulām ubhayavipule ubhayavipulāḥ
Instrumentalubhayavipulayā ubhayavipulābhyām ubhayavipulābhiḥ
Dativeubhayavipulāyai ubhayavipulābhyām ubhayavipulābhyaḥ
Ablativeubhayavipulāyāḥ ubhayavipulābhyām ubhayavipulābhyaḥ
Genitiveubhayavipulāyāḥ ubhayavipulayoḥ ubhayavipulānām
Locativeubhayavipulāyām ubhayavipulayoḥ ubhayavipulāsu

Adverb -ubhayavipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria