Declension table of ?ubhayavidhā

Deva

FeminineSingularDualPlural
Nominativeubhayavidhā ubhayavidhe ubhayavidhāḥ
Vocativeubhayavidhe ubhayavidhe ubhayavidhāḥ
Accusativeubhayavidhām ubhayavidhe ubhayavidhāḥ
Instrumentalubhayavidhayā ubhayavidhābhyām ubhayavidhābhiḥ
Dativeubhayavidhāyai ubhayavidhābhyām ubhayavidhābhyaḥ
Ablativeubhayavidhāyāḥ ubhayavidhābhyām ubhayavidhābhyaḥ
Genitiveubhayavidhāyāḥ ubhayavidhayoḥ ubhayavidhānām
Locativeubhayavidhāyām ubhayavidhayoḥ ubhayavidhāsu

Adverb -ubhayavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria