Declension table of ?ubhayavidha

Deva

NeuterSingularDualPlural
Nominativeubhayavidham ubhayavidhe ubhayavidhāni
Vocativeubhayavidha ubhayavidhe ubhayavidhāni
Accusativeubhayavidham ubhayavidhe ubhayavidhāni
Instrumentalubhayavidhena ubhayavidhābhyām ubhayavidhaiḥ
Dativeubhayavidhāya ubhayavidhābhyām ubhayavidhebhyaḥ
Ablativeubhayavidhāt ubhayavidhābhyām ubhayavidhebhyaḥ
Genitiveubhayavidhasya ubhayavidhayoḥ ubhayavidhānām
Locativeubhayavidhe ubhayavidhayoḥ ubhayavidheṣu

Compound ubhayavidha -

Adverb -ubhayavidham -ubhayavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria