Declension table of ?ubhayavetanatva

Deva

NeuterSingularDualPlural
Nominativeubhayavetanatvam ubhayavetanatve ubhayavetanatvāni
Vocativeubhayavetanatva ubhayavetanatve ubhayavetanatvāni
Accusativeubhayavetanatvam ubhayavetanatve ubhayavetanatvāni
Instrumentalubhayavetanatvena ubhayavetanatvābhyām ubhayavetanatvaiḥ
Dativeubhayavetanatvāya ubhayavetanatvābhyām ubhayavetanatvebhyaḥ
Ablativeubhayavetanatvāt ubhayavetanatvābhyām ubhayavetanatvebhyaḥ
Genitiveubhayavetanatvasya ubhayavetanatvayoḥ ubhayavetanatvānām
Locativeubhayavetanatve ubhayavetanatvayoḥ ubhayavetanatveṣu

Compound ubhayavetanatva -

Adverb -ubhayavetanatvam -ubhayavetanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria