Declension table of ?ubhayavetanā

Deva

FeminineSingularDualPlural
Nominativeubhayavetanā ubhayavetane ubhayavetanāḥ
Vocativeubhayavetane ubhayavetane ubhayavetanāḥ
Accusativeubhayavetanām ubhayavetane ubhayavetanāḥ
Instrumentalubhayavetanayā ubhayavetanābhyām ubhayavetanābhiḥ
Dativeubhayavetanāyai ubhayavetanābhyām ubhayavetanābhyaḥ
Ablativeubhayavetanāyāḥ ubhayavetanābhyām ubhayavetanābhyaḥ
Genitiveubhayavetanāyāḥ ubhayavetanayoḥ ubhayavetanānām
Locativeubhayavetanāyām ubhayavetanayoḥ ubhayavetanāsu

Adverb -ubhayavetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria