Declension table of ?ubhayavetana

Deva

MasculineSingularDualPlural
Nominativeubhayavetanaḥ ubhayavetanau ubhayavetanāḥ
Vocativeubhayavetana ubhayavetanau ubhayavetanāḥ
Accusativeubhayavetanam ubhayavetanau ubhayavetanān
Instrumentalubhayavetanena ubhayavetanābhyām ubhayavetanaiḥ ubhayavetanebhiḥ
Dativeubhayavetanāya ubhayavetanābhyām ubhayavetanebhyaḥ
Ablativeubhayavetanāt ubhayavetanābhyām ubhayavetanebhyaḥ
Genitiveubhayavetanasya ubhayavetanayoḥ ubhayavetanānām
Locativeubhayavetane ubhayavetanayoḥ ubhayavetaneṣu

Compound ubhayavetana -

Adverb -ubhayavetanam -ubhayavetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria