Declension table of ?ubhayavāsinī

Deva

FeminineSingularDualPlural
Nominativeubhayavāsinī ubhayavāsinyau ubhayavāsinyaḥ
Vocativeubhayavāsini ubhayavāsinyau ubhayavāsinyaḥ
Accusativeubhayavāsinīm ubhayavāsinyau ubhayavāsinīḥ
Instrumentalubhayavāsinyā ubhayavāsinībhyām ubhayavāsinībhiḥ
Dativeubhayavāsinyai ubhayavāsinībhyām ubhayavāsinībhyaḥ
Ablativeubhayavāsinyāḥ ubhayavāsinībhyām ubhayavāsinībhyaḥ
Genitiveubhayavāsinyāḥ ubhayavāsinyoḥ ubhayavāsinīnām
Locativeubhayavāsinyām ubhayavāsinyoḥ ubhayavāsinīṣu

Compound ubhayavāsini - ubhayavāsinī -

Adverb -ubhayavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria