Declension table of ?ubhayavāsin

Deva

NeuterSingularDualPlural
Nominativeubhayavāsi ubhayavāsinī ubhayavāsīni
Vocativeubhayavāsin ubhayavāsi ubhayavāsinī ubhayavāsīni
Accusativeubhayavāsi ubhayavāsinī ubhayavāsīni
Instrumentalubhayavāsinā ubhayavāsibhyām ubhayavāsibhiḥ
Dativeubhayavāsine ubhayavāsibhyām ubhayavāsibhyaḥ
Ablativeubhayavāsinaḥ ubhayavāsibhyām ubhayavāsibhyaḥ
Genitiveubhayavāsinaḥ ubhayavāsinoḥ ubhayavāsinām
Locativeubhayavāsini ubhayavāsinoḥ ubhayavāsiṣu

Compound ubhayavāsi -

Adverb -ubhayavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria