Declension table of ?ubhayavaṃśyā

Deva

FeminineSingularDualPlural
Nominativeubhayavaṃśyā ubhayavaṃśye ubhayavaṃśyāḥ
Vocativeubhayavaṃśye ubhayavaṃśye ubhayavaṃśyāḥ
Accusativeubhayavaṃśyām ubhayavaṃśye ubhayavaṃśyāḥ
Instrumentalubhayavaṃśyayā ubhayavaṃśyābhyām ubhayavaṃśyābhiḥ
Dativeubhayavaṃśyāyai ubhayavaṃśyābhyām ubhayavaṃśyābhyaḥ
Ablativeubhayavaṃśyāyāḥ ubhayavaṃśyābhyām ubhayavaṃśyābhyaḥ
Genitiveubhayavaṃśyāyāḥ ubhayavaṃśyayoḥ ubhayavaṃśyānām
Locativeubhayavaṃśyāyām ubhayavaṃśyayoḥ ubhayavaṃśyāsu

Adverb -ubhayavaṃśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria