Declension table of ?ubhayavaṃśya

Deva

NeuterSingularDualPlural
Nominativeubhayavaṃśyam ubhayavaṃśye ubhayavaṃśyāni
Vocativeubhayavaṃśya ubhayavaṃśye ubhayavaṃśyāni
Accusativeubhayavaṃśyam ubhayavaṃśye ubhayavaṃśyāni
Instrumentalubhayavaṃśyena ubhayavaṃśyābhyām ubhayavaṃśyaiḥ
Dativeubhayavaṃśyāya ubhayavaṃśyābhyām ubhayavaṃśyebhyaḥ
Ablativeubhayavaṃśyāt ubhayavaṃśyābhyām ubhayavaṃśyebhyaḥ
Genitiveubhayavaṃśyasya ubhayavaṃśyayoḥ ubhayavaṃśyānām
Locativeubhayavaṃśye ubhayavaṃśyayoḥ ubhayavaṃśyeṣu

Compound ubhayavaṃśya -

Adverb -ubhayavaṃśyam -ubhayavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria