Declension table of ?ubhayavaṃśya

Deva

MasculineSingularDualPlural
Nominativeubhayavaṃśyaḥ ubhayavaṃśyau ubhayavaṃśyāḥ
Vocativeubhayavaṃśya ubhayavaṃśyau ubhayavaṃśyāḥ
Accusativeubhayavaṃśyam ubhayavaṃśyau ubhayavaṃśyān
Instrumentalubhayavaṃśyena ubhayavaṃśyābhyām ubhayavaṃśyaiḥ ubhayavaṃśyebhiḥ
Dativeubhayavaṃśyāya ubhayavaṃśyābhyām ubhayavaṃśyebhyaḥ
Ablativeubhayavaṃśyāt ubhayavaṃśyābhyām ubhayavaṃśyebhyaḥ
Genitiveubhayavaṃśyasya ubhayavaṃśyayoḥ ubhayavaṃśyānām
Locativeubhayavaṃśye ubhayavaṃśyayoḥ ubhayavaṃśyeṣu

Compound ubhayavaṃśya -

Adverb -ubhayavaṃśyam -ubhayavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria