Declension table of ?ubhayatonamaskārā

Deva

FeminineSingularDualPlural
Nominativeubhayatonamaskārā ubhayatonamaskāre ubhayatonamaskārāḥ
Vocativeubhayatonamaskāre ubhayatonamaskāre ubhayatonamaskārāḥ
Accusativeubhayatonamaskārām ubhayatonamaskāre ubhayatonamaskārāḥ
Instrumentalubhayatonamaskārayā ubhayatonamaskārābhyām ubhayatonamaskārābhiḥ
Dativeubhayatonamaskārāyai ubhayatonamaskārābhyām ubhayatonamaskārābhyaḥ
Ablativeubhayatonamaskārāyāḥ ubhayatonamaskārābhyām ubhayatonamaskārābhyaḥ
Genitiveubhayatonamaskārāyāḥ ubhayatonamaskārayoḥ ubhayatonamaskārāṇām
Locativeubhayatonamaskārāyām ubhayatonamaskārayoḥ ubhayatonamaskārāsu

Adverb -ubhayatonamaskāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria