Declension table of ?ubhayatojyotis

Deva

NeuterSingularDualPlural
Nominativeubhayatojyotiḥ ubhayatojyotiṣī ubhayatojyotīṃṣi
Vocativeubhayatojyotiḥ ubhayatojyotiṣī ubhayatojyotīṃṣi
Accusativeubhayatojyotiḥ ubhayatojyotiṣī ubhayatojyotīṃṣi
Instrumentalubhayatojyotiṣā ubhayatojyotirbhyām ubhayatojyotirbhiḥ
Dativeubhayatojyotiṣe ubhayatojyotirbhyām ubhayatojyotirbhyaḥ
Ablativeubhayatojyotiṣaḥ ubhayatojyotirbhyām ubhayatojyotirbhyaḥ
Genitiveubhayatojyotiṣaḥ ubhayatojyotiṣoḥ ubhayatojyotiṣām
Locativeubhayatojyotiṣi ubhayatojyotiṣoḥ ubhayatojyotiḥṣu

Compound ubhayatojyotis -

Adverb -ubhayatojyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria