Declension table of ?ubhayatojyotiṣā

Deva

FeminineSingularDualPlural
Nominativeubhayatojyotiṣā ubhayatojyotiṣe ubhayatojyotiṣāḥ
Vocativeubhayatojyotiṣe ubhayatojyotiṣe ubhayatojyotiṣāḥ
Accusativeubhayatojyotiṣām ubhayatojyotiṣe ubhayatojyotiṣāḥ
Instrumentalubhayatojyotiṣayā ubhayatojyotiṣābhyām ubhayatojyotiṣābhiḥ
Dativeubhayatojyotiṣāyai ubhayatojyotiṣābhyām ubhayatojyotiṣābhyaḥ
Ablativeubhayatojyotiṣāyāḥ ubhayatojyotiṣābhyām ubhayatojyotiṣābhyaḥ
Genitiveubhayatojyotiṣāyāḥ ubhayatojyotiṣayoḥ ubhayatojyotiṣāṇām
Locativeubhayatojyotiṣāyām ubhayatojyotiṣayoḥ ubhayatojyotiṣāsu

Adverb -ubhayatojyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria