Declension table of ?ubhayatohrasvā

Deva

FeminineSingularDualPlural
Nominativeubhayatohrasvā ubhayatohrasve ubhayatohrasvāḥ
Vocativeubhayatohrasve ubhayatohrasve ubhayatohrasvāḥ
Accusativeubhayatohrasvām ubhayatohrasve ubhayatohrasvāḥ
Instrumentalubhayatohrasvayā ubhayatohrasvābhyām ubhayatohrasvābhiḥ
Dativeubhayatohrasvāyai ubhayatohrasvābhyām ubhayatohrasvābhyaḥ
Ablativeubhayatohrasvāyāḥ ubhayatohrasvābhyām ubhayatohrasvābhyaḥ
Genitiveubhayatohrasvāyāḥ ubhayatohrasvayoḥ ubhayatohrasvānām
Locativeubhayatohrasvāyām ubhayatohrasvayoḥ ubhayatohrasvāsu

Adverb -ubhayatohrasvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria