Declension table of ?ubhayatohrasva

Deva

NeuterSingularDualPlural
Nominativeubhayatohrasvam ubhayatohrasve ubhayatohrasvāni
Vocativeubhayatohrasva ubhayatohrasve ubhayatohrasvāni
Accusativeubhayatohrasvam ubhayatohrasve ubhayatohrasvāni
Instrumentalubhayatohrasvena ubhayatohrasvābhyām ubhayatohrasvaiḥ
Dativeubhayatohrasvāya ubhayatohrasvābhyām ubhayatohrasvebhyaḥ
Ablativeubhayatohrasvāt ubhayatohrasvābhyām ubhayatohrasvebhyaḥ
Genitiveubhayatohrasvasya ubhayatohrasvayoḥ ubhayatohrasvānām
Locativeubhayatohrasve ubhayatohrasvayoḥ ubhayatohrasveṣu

Compound ubhayatohrasva -

Adverb -ubhayatohrasvam -ubhayatohrasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria