Declension table of ?ubhayatohrasva

Deva

MasculineSingularDualPlural
Nominativeubhayatohrasvaḥ ubhayatohrasvau ubhayatohrasvāḥ
Vocativeubhayatohrasva ubhayatohrasvau ubhayatohrasvāḥ
Accusativeubhayatohrasvam ubhayatohrasvau ubhayatohrasvān
Instrumentalubhayatohrasvena ubhayatohrasvābhyām ubhayatohrasvaiḥ ubhayatohrasvebhiḥ
Dativeubhayatohrasvāya ubhayatohrasvābhyām ubhayatohrasvebhyaḥ
Ablativeubhayatohrasvāt ubhayatohrasvābhyām ubhayatohrasvebhyaḥ
Genitiveubhayatohrasvasya ubhayatohrasvayoḥ ubhayatohrasvānām
Locativeubhayatohrasve ubhayatohrasvayoḥ ubhayatohrasveṣu

Compound ubhayatohrasva -

Adverb -ubhayatohrasvam -ubhayatohrasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria