Declension table of ?ubhayatoṅgā

Deva

FeminineSingularDualPlural
Nominativeubhayatoṅgā ubhayatoṅge ubhayatoṅgāḥ
Vocativeubhayatoṅge ubhayatoṅge ubhayatoṅgāḥ
Accusativeubhayatoṅgām ubhayatoṅge ubhayatoṅgāḥ
Instrumentalubhayatoṅgayā ubhayatoṅgābhyām ubhayatoṅgābhiḥ
Dativeubhayatoṅgāyai ubhayatoṅgābhyām ubhayatoṅgābhyaḥ
Ablativeubhayatoṅgāyāḥ ubhayatoṅgābhyām ubhayatoṅgābhyaḥ
Genitiveubhayatoṅgāyāḥ ubhayatoṅgayoḥ ubhayatoṅgānām
Locativeubhayatoṅgāyām ubhayatoṅgayoḥ ubhayatoṅgāsu

Adverb -ubhayatoṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria