Declension table of ?ubhayatoṅga

Deva

NeuterSingularDualPlural
Nominativeubhayatoṅgam ubhayatoṅge ubhayatoṅgāni
Vocativeubhayatoṅga ubhayatoṅge ubhayatoṅgāni
Accusativeubhayatoṅgam ubhayatoṅge ubhayatoṅgāni
Instrumentalubhayatoṅgena ubhayatoṅgābhyām ubhayatoṅgaiḥ
Dativeubhayatoṅgāya ubhayatoṅgābhyām ubhayatoṅgebhyaḥ
Ablativeubhayatoṅgāt ubhayatoṅgābhyām ubhayatoṅgebhyaḥ
Genitiveubhayatoṅgasya ubhayatoṅgayoḥ ubhayatoṅgānām
Locativeubhayatoṅge ubhayatoṅgayoḥ ubhayatoṅgeṣu

Compound ubhayatoṅga -

Adverb -ubhayatoṅgam -ubhayatoṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria