Declension table of ?ubhayatodvāra

Deva

NeuterSingularDualPlural
Nominativeubhayatodvāram ubhayatodvāre ubhayatodvārāṇi
Vocativeubhayatodvāra ubhayatodvāre ubhayatodvārāṇi
Accusativeubhayatodvāram ubhayatodvāre ubhayatodvārāṇi
Instrumentalubhayatodvāreṇa ubhayatodvārābhyām ubhayatodvāraiḥ
Dativeubhayatodvārāya ubhayatodvārābhyām ubhayatodvārebhyaḥ
Ablativeubhayatodvārāt ubhayatodvārābhyām ubhayatodvārebhyaḥ
Genitiveubhayatodvārasya ubhayatodvārayoḥ ubhayatodvārāṇām
Locativeubhayatodvāre ubhayatodvārayoḥ ubhayatodvāreṣu

Compound ubhayatodvāra -

Adverb -ubhayatodvāram -ubhayatodvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria