Declension table of ?ubhayatodvāra

Deva

MasculineSingularDualPlural
Nominativeubhayatodvāraḥ ubhayatodvārau ubhayatodvārāḥ
Vocativeubhayatodvāra ubhayatodvārau ubhayatodvārāḥ
Accusativeubhayatodvāram ubhayatodvārau ubhayatodvārān
Instrumentalubhayatodvāreṇa ubhayatodvārābhyām ubhayatodvāraiḥ ubhayatodvārebhiḥ
Dativeubhayatodvārāya ubhayatodvārābhyām ubhayatodvārebhyaḥ
Ablativeubhayatodvārāt ubhayatodvārābhyām ubhayatodvārebhyaḥ
Genitiveubhayatodvārasya ubhayatodvārayoḥ ubhayatodvārāṇām
Locativeubhayatodvāre ubhayatodvārayoḥ ubhayatodvāreṣu

Compound ubhayatodvāra -

Adverb -ubhayatodvāram -ubhayatodvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria