Declension table of ?ubhayatodhāra

Deva

NeuterSingularDualPlural
Nominativeubhayatodhāram ubhayatodhāre ubhayatodhārāṇi
Vocativeubhayatodhāra ubhayatodhāre ubhayatodhārāṇi
Accusativeubhayatodhāram ubhayatodhāre ubhayatodhārāṇi
Instrumentalubhayatodhāreṇa ubhayatodhārābhyām ubhayatodhāraiḥ
Dativeubhayatodhārāya ubhayatodhārābhyām ubhayatodhārebhyaḥ
Ablativeubhayatodhārāt ubhayatodhārābhyām ubhayatodhārebhyaḥ
Genitiveubhayatodhārasya ubhayatodhārayoḥ ubhayatodhārāṇām
Locativeubhayatodhāre ubhayatodhārayoḥ ubhayatodhāreṣu

Compound ubhayatodhāra -

Adverb -ubhayatodhāram -ubhayatodhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria