Declension table of ?ubhayatodhāra

Deva

MasculineSingularDualPlural
Nominativeubhayatodhāraḥ ubhayatodhārau ubhayatodhārāḥ
Vocativeubhayatodhāra ubhayatodhārau ubhayatodhārāḥ
Accusativeubhayatodhāram ubhayatodhārau ubhayatodhārān
Instrumentalubhayatodhāreṇa ubhayatodhārābhyām ubhayatodhāraiḥ ubhayatodhārebhiḥ
Dativeubhayatodhārāya ubhayatodhārābhyām ubhayatodhārebhyaḥ
Ablativeubhayatodhārāt ubhayatodhārābhyām ubhayatodhārebhyaḥ
Genitiveubhayatodhārasya ubhayatodhārayoḥ ubhayatodhārāṇām
Locativeubhayatodhāre ubhayatodhārayoḥ ubhayatodhāreṣu

Compound ubhayatodhāra -

Adverb -ubhayatodhāram -ubhayatodhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria