Declension table of ?ubhayatodantā

Deva

FeminineSingularDualPlural
Nominativeubhayatodantā ubhayatodante ubhayatodantāḥ
Vocativeubhayatodante ubhayatodante ubhayatodantāḥ
Accusativeubhayatodantām ubhayatodante ubhayatodantāḥ
Instrumentalubhayatodantayā ubhayatodantābhyām ubhayatodantābhiḥ
Dativeubhayatodantāyai ubhayatodantābhyām ubhayatodantābhyaḥ
Ablativeubhayatodantāyāḥ ubhayatodantābhyām ubhayatodantābhyaḥ
Genitiveubhayatodantāyāḥ ubhayatodantayoḥ ubhayatodantānām
Locativeubhayatodantāyām ubhayatodantayoḥ ubhayatodantāsu

Adverb -ubhayatodantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria