Declension table of ?ubhayatodanta

Deva

NeuterSingularDualPlural
Nominativeubhayatodantam ubhayatodante ubhayatodantāni
Vocativeubhayatodanta ubhayatodante ubhayatodantāni
Accusativeubhayatodantam ubhayatodante ubhayatodantāni
Instrumentalubhayatodantena ubhayatodantābhyām ubhayatodantaiḥ
Dativeubhayatodantāya ubhayatodantābhyām ubhayatodantebhyaḥ
Ablativeubhayatodantāt ubhayatodantābhyām ubhayatodantebhyaḥ
Genitiveubhayatodantasya ubhayatodantayoḥ ubhayatodantānām
Locativeubhayatodante ubhayatodantayoḥ ubhayatodanteṣu

Compound ubhayatodanta -

Adverb -ubhayatodantam -ubhayatodantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria