Declension table of ?ubhayatodanta

Deva

MasculineSingularDualPlural
Nominativeubhayatodantaḥ ubhayatodantau ubhayatodantāḥ
Vocativeubhayatodanta ubhayatodantau ubhayatodantāḥ
Accusativeubhayatodantam ubhayatodantau ubhayatodantān
Instrumentalubhayatodantena ubhayatodantābhyām ubhayatodantaiḥ ubhayatodantebhiḥ
Dativeubhayatodantāya ubhayatodantābhyām ubhayatodantebhyaḥ
Ablativeubhayatodantāt ubhayatodantābhyām ubhayatodantebhyaḥ
Genitiveubhayatodantasya ubhayatodantayoḥ ubhayatodantānām
Locativeubhayatodante ubhayatodantayoḥ ubhayatodanteṣu

Compound ubhayatodanta -

Adverb -ubhayatodantam -ubhayatodantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria