Declension table of ?ubhayatobhājā

Deva

FeminineSingularDualPlural
Nominativeubhayatobhājā ubhayatobhāje ubhayatobhājāḥ
Vocativeubhayatobhāje ubhayatobhāje ubhayatobhājāḥ
Accusativeubhayatobhājām ubhayatobhāje ubhayatobhājāḥ
Instrumentalubhayatobhājayā ubhayatobhājābhyām ubhayatobhājābhiḥ
Dativeubhayatobhājāyai ubhayatobhājābhyām ubhayatobhājābhyaḥ
Ablativeubhayatobhājāyāḥ ubhayatobhājābhyām ubhayatobhājābhyaḥ
Genitiveubhayatobhājāyāḥ ubhayatobhājayoḥ ubhayatobhājānām
Locativeubhayatobhājāyām ubhayatobhājayoḥ ubhayatobhājāsu

Adverb -ubhayatobhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria