Declension table of ?ubhayatobhāj

Deva

NeuterSingularDualPlural
Nominativeubhayatobhāk ubhayatobhājī ubhayatobhāñji
Vocativeubhayatobhāk ubhayatobhājī ubhayatobhāñji
Accusativeubhayatobhāk ubhayatobhājī ubhayatobhāñji
Instrumentalubhayatobhājā ubhayatobhāgbhyām ubhayatobhāgbhiḥ
Dativeubhayatobhāje ubhayatobhāgbhyām ubhayatobhāgbhyaḥ
Ablativeubhayatobhājaḥ ubhayatobhāgbhyām ubhayatobhāgbhyaḥ
Genitiveubhayatobhājaḥ ubhayatobhājoḥ ubhayatobhājām
Locativeubhayatobhāji ubhayatobhājoḥ ubhayatobhākṣu

Compound ubhayatobhāk -

Adverb -ubhayatobhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria