Declension table of ?ubhayatobhāj

Deva

MasculineSingularDualPlural
Nominativeubhayatobhāk ubhayatobhājau ubhayatobhājaḥ
Vocativeubhayatobhāk ubhayatobhājau ubhayatobhājaḥ
Accusativeubhayatobhājam ubhayatobhājau ubhayatobhājaḥ
Instrumentalubhayatobhājā ubhayatobhāgbhyām ubhayatobhāgbhiḥ
Dativeubhayatobhāje ubhayatobhāgbhyām ubhayatobhāgbhyaḥ
Ablativeubhayatobhājaḥ ubhayatobhāgbhyām ubhayatobhāgbhyaḥ
Genitiveubhayatobhājaḥ ubhayatobhājoḥ ubhayatobhājām
Locativeubhayatobhāji ubhayatobhājoḥ ubhayatobhākṣu

Compound ubhayatobhāk -

Adverb -ubhayatobhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria